A 489-32 Haridrāgaṇapatikavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/32
Title: Haridrāgaṇapatikavaca
Dimensions: 17.8 x 7.4 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2020
Remarks:
Reel No. A 489-32
MTM Inventory No.: 23183
Reel No.: A 489/32
Title Haridrāgaṇeśakavaca and Mahāgaṇapatimahāvidyāmālāmaṃtra
Remarks ascribed to the Viśvasāratantra
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State incomplete
Size 17.8 x 7.4 cm
Folios 8
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ga. mā and in the lower right-hand margin under the word rāmaḥ
Illustrations
King
Place of Deposit NAK
Accession No. 5/2020
Manuscript Features
1. Haridrāgaṇeśakavaca (fols. 1v–3r)
2. Mahāgaṇapatimahāvidyāmālāmaṃtra (fols. 3r–8v)
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha haridrāgaṇapatikavacaḥ ||
īśvara uvāca ||
śṛṇu devi pravakṣyāmi sarvvasiddhikaraṃ śubhaṃ ||
paṭhitvā dhārayitvā ca mucyate sarvvasaṃkaṭāt || 1 ||
ajñātvā kavacaṃ devi gaṇeśasya manuṃ japet ||
siddhir na jāyate tasya kalpakoṭisatair api ||
oṃ āmpdaḥ śirasaḥ pātu pramodaś ca śikhopari ||
saṃmado bhruyayuge pātu bhrumadhye ca gaṇādhipaḥ || (fol. 1v1–6)
End
mācalaṃ kuru 2 aho vighneśvara mahāvighnān nāśaya 2 āsphoṭaya 2 sarvvavighnān nāśaya 2 akālamṛtyuṃ hana 2 || ākāśaṃ śūnyaṃ hana 2 vajrahastena chidhi 2 paraśuhastena bhindi 2 || aho gaṇādhipati rudrākhyādhipatiḥ svāhā hūṃ phaṭ ṭhaḥ ṭhaḥ || śrī krauṃ hrīṃ siddhi āgacha 2 avatara 2 svāhā he (fol. 8v2–6)
Colophon
iti śrī īśvarapārvvatīsaṃvāde viśvasārataṃtre haridrāgaṇeśakavacaṃ stotraṃ samāptaṃ || || śubhaṃ || || (fol. 3r3–4)
Microfilm Details
Reel No. A 489/32
Date of Filming 28-02-1973
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 13-05-2009
Bibliography