A 489-32 Haridrāgaṇapatikavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/32
Title: Haridrāgaṇapatikavaca
Dimensions: 17.8 x 7.4 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2020
Remarks:


Reel No. A 489-32

MTM Inventory No.: 23183

Reel No.: A 489/32

Title Haridrāgaṇeśakavaca and Mahāgaṇapatimahāvidyāmālāmaṃtra

Remarks ascribed to the Viśvasāratantra

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 17.8 x 7.4 cm

Folios 8

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ga. mā and in the lower right-hand margin under the word rāmaḥ

Illustrations

King

Place of Deposit NAK

Accession No. 5/2020

Manuscript Features

1. Haridrāgaṇeśakavaca (fols. 1v–3r)

2. Mahāgaṇapatimahāvidyāmālāmaṃtra (fols. 3r–8v)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha haridrāgaṇapatikavacaḥ ||

īśvara uvāca ||

śṛṇu devi pravakṣyāmi sarvvasiddhikaraṃ śubhaṃ ||

paṭhitvā dhārayitvā ca mucyate sarvvasaṃkaṭāt || 1 ||

ajñātvā kavacaṃ devi gaṇeśasya manuṃ japet ||

siddhir na jāyate tasya kalpakoṭisatair api ||

oṃ āmpdaḥ śirasaḥ pātu pramodaś ca śikhopari ||

saṃmado bhruyayuge pātu bhrumadhye ca gaṇādhipaḥ || (fol. 1v1–6)

End

mācalaṃ kuru 2 aho vighneśvara mahāvighnān nāśaya 2 āsphoṭaya 2 sarvvavighnān nāśaya 2 akālamṛtyuṃ hana 2 || ākāśaṃ śūnyaṃ hana 2 vajrahastena chidhi 2 paraśuhastena bhindi 2 || aho gaṇādhipati rudrākhyādhipatiḥ svāhā hūṃ phaṭ ṭhaḥ ṭhaḥ || śrī krauṃ hrīṃ siddhi āgacha 2 avatara 2 svāhā he (fol. 8v2–6)

Colophon

iti śrī īśvarapārvvatīsaṃvāde viśvasārataṃtre haridrāgaṇeśakavacaṃ stotraṃ samāptaṃ || || śubhaṃ || || (fol. 3r3–4)

Microfilm Details

Reel No. A 489/32

Date of Filming 28-02-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 13-05-2009

Bibliography